Considerations To Know About bhairav kavach

Wiki Article

ಇತಿ ವಿಶ್ವಸಾರೋದ್ಧಾರತಂತ್ರೇ ಆಪದುದ್ಧಾರಕಲ್ಪೇ ಭೈರವಭೈರವೀಸಂವಾದೇ ವಟುಕಭೈರವಕವಚಂ ಸಮಾಪ್ತಮ್

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं

ನೇತ್ರೇ ಚ ಭೂತಹನನಃ ಸಾರಮೇಯಾನುಗೋ ಭ್ರುವೌ

यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ ५॥

त्रिसन्ध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥ ३॥

देवेशि देहरक्षार्थ कारणं कथ्यतां ध्रुवम्।।

ನೈರೃತ್ಯಾಂ ಕ್ರೋಧನಃ ಪಾತು ಮಾಮುನ್ಮತ್ತಸ್ತು ಪಶ್ಚಿಮೇ

उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ more info १७॥

शत्रु के द्वारा किये हुए मारण, मोहन, उच्चाटन आदि तंत्र दोष नष्ट होते है, उनसें रक्षा होती है।



केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ १॥

Report this wiki page